Declension table of anyāyavṛddhi

Deva

FeminineSingularDualPlural
Nominativeanyāyavṛddhiḥ anyāyavṛddhī anyāyavṛddhayaḥ
Vocativeanyāyavṛddhe anyāyavṛddhī anyāyavṛddhayaḥ
Accusativeanyāyavṛddhim anyāyavṛddhī anyāyavṛddhīḥ
Instrumentalanyāyavṛddhyā anyāyavṛddhibhyām anyāyavṛddhibhiḥ
Dativeanyāyavṛddhyai anyāyavṛddhaye anyāyavṛddhibhyām anyāyavṛddhibhyaḥ
Ablativeanyāyavṛddhyāḥ anyāyavṛddheḥ anyāyavṛddhibhyām anyāyavṛddhibhyaḥ
Genitiveanyāyavṛddhyāḥ anyāyavṛddheḥ anyāyavṛddhyoḥ anyāyavṛddhīnām
Locativeanyāyavṛddhyām anyāyavṛddhau anyāyavṛddhyoḥ anyāyavṛddhiṣu

Compound anyāyavṛddhi -

Adverb -anyāyavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria