Declension table of anyāpohaviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanyāpohaviśiṣṭam anyāpohaviśiṣṭe anyāpohaviśiṣṭāni
Vocativeanyāpohaviśiṣṭa anyāpohaviśiṣṭe anyāpohaviśiṣṭāni
Accusativeanyāpohaviśiṣṭam anyāpohaviśiṣṭe anyāpohaviśiṣṭāni
Instrumentalanyāpohaviśiṣṭena anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭaiḥ
Dativeanyāpohaviśiṣṭāya anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭebhyaḥ
Ablativeanyāpohaviśiṣṭāt anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭebhyaḥ
Genitiveanyāpohaviśiṣṭasya anyāpohaviśiṣṭayoḥ anyāpohaviśiṣṭānām
Locativeanyāpohaviśiṣṭe anyāpohaviśiṣṭayoḥ anyāpohaviśiṣṭeṣu

Compound anyāpohaviśiṣṭa -

Adverb -anyāpohaviśiṣṭam -anyāpohaviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria