Declension table of anyāpohaviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanyāpohaviśiṣṭaḥ anyāpohaviśiṣṭau anyāpohaviśiṣṭāḥ
Vocativeanyāpohaviśiṣṭa anyāpohaviśiṣṭau anyāpohaviśiṣṭāḥ
Accusativeanyāpohaviśiṣṭam anyāpohaviśiṣṭau anyāpohaviśiṣṭān
Instrumentalanyāpohaviśiṣṭena anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭaiḥ anyāpohaviśiṣṭebhiḥ
Dativeanyāpohaviśiṣṭāya anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭebhyaḥ
Ablativeanyāpohaviśiṣṭāt anyāpohaviśiṣṭābhyām anyāpohaviśiṣṭebhyaḥ
Genitiveanyāpohaviśiṣṭasya anyāpohaviśiṣṭayoḥ anyāpohaviśiṣṭānām
Locativeanyāpohaviśiṣṭe anyāpohaviśiṣṭayoḥ anyāpohaviśiṣṭeṣu

Compound anyāpohaviśiṣṭa -

Adverb -anyāpohaviśiṣṭam -anyāpohaviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria