Declension table of anyāpadeśaśataka

Deva

NeuterSingularDualPlural
Nominativeanyāpadeśaśatakam anyāpadeśaśatake anyāpadeśaśatakāni
Vocativeanyāpadeśaśataka anyāpadeśaśatake anyāpadeśaśatakāni
Accusativeanyāpadeśaśatakam anyāpadeśaśatake anyāpadeśaśatakāni
Instrumentalanyāpadeśaśatakena anyāpadeśaśatakābhyām anyāpadeśaśatakaiḥ
Dativeanyāpadeśaśatakāya anyāpadeśaśatakābhyām anyāpadeśaśatakebhyaḥ
Ablativeanyāpadeśaśatakāt anyāpadeśaśatakābhyām anyāpadeśaśatakebhyaḥ
Genitiveanyāpadeśaśatakasya anyāpadeśaśatakayoḥ anyāpadeśaśatakānām
Locativeanyāpadeśaśatake anyāpadeśaśatakayoḥ anyāpadeśaśatakeṣu

Compound anyāpadeśaśataka -

Adverb -anyāpadeśaśatakam -anyāpadeśaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria