Declension table of anvitābhidhāvāda

Deva

MasculineSingularDualPlural
Nominativeanvitābhidhāvādaḥ anvitābhidhāvādau anvitābhidhāvādāḥ
Vocativeanvitābhidhāvāda anvitābhidhāvādau anvitābhidhāvādāḥ
Accusativeanvitābhidhāvādam anvitābhidhāvādau anvitābhidhāvādān
Instrumentalanvitābhidhāvādena anvitābhidhāvādābhyām anvitābhidhāvādaiḥ anvitābhidhāvādebhiḥ
Dativeanvitābhidhāvādāya anvitābhidhāvādābhyām anvitābhidhāvādebhyaḥ
Ablativeanvitābhidhāvādāt anvitābhidhāvādābhyām anvitābhidhāvādebhyaḥ
Genitiveanvitābhidhāvādasya anvitābhidhāvādayoḥ anvitābhidhāvādānām
Locativeanvitābhidhāvāde anvitābhidhāvādayoḥ anvitābhidhāvādeṣu

Compound anvitābhidhāvāda -

Adverb -anvitābhidhāvādam -anvitābhidhāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria