सुबन्तावली अन्विताभिधानवाद

Roma

पुमान्एकद्विबहु
प्रथमाअन्विताभिधानवादः अन्विताभिधानवादौ अन्विताभिधानवादाः
सम्बोधनम्अन्विताभिधानवाद अन्विताभिधानवादौ अन्विताभिधानवादाः
द्वितीयाअन्विताभिधानवादम् अन्विताभिधानवादौ अन्विताभिधानवादान्
तृतीयाअन्विताभिधानवादेन अन्विताभिधानवादाभ्याम् अन्विताभिधानवादैः अन्विताभिधानवादेभिः
चतुर्थीअन्विताभिधानवादाय अन्विताभिधानवादाभ्याम् अन्विताभिधानवादेभ्यः
पञ्चमीअन्विताभिधानवादात् अन्विताभिधानवादाभ्याम् अन्विताभिधानवादेभ्यः
षष्ठीअन्विताभिधानवादस्य अन्विताभिधानवादयोः अन्विताभिधानवादानाम्
सप्तमीअन्विताभिधानवादे अन्विताभिधानवादयोः अन्विताभिधानवादेषु

समास अन्विताभिधानवाद

अव्यय ॰अन्विताभिधानवादम् ॰अन्विताभिधानवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria