Declension table of anvitābhidhāna

Deva

NeuterSingularDualPlural
Nominativeanvitābhidhānam anvitābhidhāne anvitābhidhānāni
Vocativeanvitābhidhāna anvitābhidhāne anvitābhidhānāni
Accusativeanvitābhidhānam anvitābhidhāne anvitābhidhānāni
Instrumentalanvitābhidhānena anvitābhidhānābhyām anvitābhidhānaiḥ
Dativeanvitābhidhānāya anvitābhidhānābhyām anvitābhidhānebhyaḥ
Ablativeanvitābhidhānāt anvitābhidhānābhyām anvitābhidhānebhyaḥ
Genitiveanvitābhidhānasya anvitābhidhānayoḥ anvitābhidhānānām
Locativeanvitābhidhāne anvitābhidhānayoḥ anvitābhidhāneṣu

Compound anvitābhidhāna -

Adverb -anvitābhidhānam -anvitābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria