Declension table of anvitābhidhā

Deva

FeminineSingularDualPlural
Nominativeanvitābhidhā anvitābhidhe anvitābhidhāḥ
Vocativeanvitābhidhe anvitābhidhe anvitābhidhāḥ
Accusativeanvitābhidhām anvitābhidhe anvitābhidhāḥ
Instrumentalanvitābhidhayā anvitābhidhābhyām anvitābhidhābhiḥ
Dativeanvitābhidhāyai anvitābhidhābhyām anvitābhidhābhyaḥ
Ablativeanvitābhidhāyāḥ anvitābhidhābhyām anvitābhidhābhyaḥ
Genitiveanvitābhidhāyāḥ anvitābhidhayoḥ anvitābhidhānām
Locativeanvitābhidhāyām anvitābhidhayoḥ anvitābhidhāsu

Adverb -anvitābhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria