Declension table of anvīkṣā

Deva

FeminineSingularDualPlural
Nominativeanvīkṣā anvīkṣe anvīkṣāḥ
Vocativeanvīkṣe anvīkṣe anvīkṣāḥ
Accusativeanvīkṣām anvīkṣe anvīkṣāḥ
Instrumentalanvīkṣayā anvīkṣābhyām anvīkṣābhiḥ
Dativeanvīkṣāyai anvīkṣābhyām anvīkṣābhyaḥ
Ablativeanvīkṣāyāḥ anvīkṣābhyām anvīkṣābhyaḥ
Genitiveanvīkṣāyāḥ anvīkṣayoḥ anvīkṣāṇām
Locativeanvīkṣāyām anvīkṣayoḥ anvīkṣāsu

Adverb -anvīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria