सुबन्तावली ?अन्वेषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वेषिष्यन्ती अन्वेषिष्यन्त्यौ अन्वेषिष्यन्त्यः
सम्बोधनम्अन्वेषिष्यन्ति अन्वेषिष्यन्त्यौ अन्वेषिष्यन्त्यः
द्वितीयाअन्वेषिष्यन्तीम् अन्वेषिष्यन्त्यौ अन्वेषिष्यन्तीः
तृतीयाअन्वेषिष्यन्त्या अन्वेषिष्यन्तीभ्याम् अन्वेषिष्यन्तीभिः
चतुर्थीअन्वेषिष्यन्त्यै अन्वेषिष्यन्तीभ्याम् अन्वेषिष्यन्तीभ्यः
पञ्चमीअन्वेषिष्यन्त्याः अन्वेषिष्यन्तीभ्याम् अन्वेषिष्यन्तीभ्यः
षष्ठीअन्वेषिष्यन्त्याः अन्वेषिष्यन्त्योः अन्वेषिष्यन्तीनाम्
सप्तमीअन्वेषिष्यन्त्याम् अन्वेषिष्यन्त्योः अन्वेषिष्यन्तीषु

समास अन्वेषिष्यन्ति अन्वेषिष्यन्ती

अव्यय ॰अन्वेषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria