सुबन्तावली ?अन्वेषिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वेषिष्यमाणा अन्वेषिष्यमाणे अन्वेषिष्यमाणाः
सम्बोधनम्अन्वेषिष्यमाणे अन्वेषिष्यमाणे अन्वेषिष्यमाणाः
द्वितीयाअन्वेषिष्यमाणाम् अन्वेषिष्यमाणे अन्वेषिष्यमाणाः
तृतीयाअन्वेषिष्यमाणया अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणाभिः
चतुर्थीअन्वेषिष्यमाणायै अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणाभ्यः
पञ्चमीअन्वेषिष्यमाणायाः अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणाभ्यः
षष्ठीअन्वेषिष्यमाणायाः अन्वेषिष्यमाणयोः अन्वेषिष्यमाणानाम्
सप्तमीअन्वेषिष्यमाणायाम् अन्वेषिष्यमाणयोः अन्वेषिष्यमाणासु

अव्यय ॰अन्वेषिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria