Declension table of anveṣaṇā

Deva

FeminineSingularDualPlural
Nominativeanveṣaṇā anveṣaṇe anveṣaṇāḥ
Vocativeanveṣaṇe anveṣaṇe anveṣaṇāḥ
Accusativeanveṣaṇām anveṣaṇe anveṣaṇāḥ
Instrumentalanveṣaṇayā anveṣaṇābhyām anveṣaṇābhiḥ
Dativeanveṣaṇāyai anveṣaṇābhyām anveṣaṇābhyaḥ
Ablativeanveṣaṇāyāḥ anveṣaṇābhyām anveṣaṇābhyaḥ
Genitiveanveṣaṇāyāḥ anveṣaṇayoḥ anveṣaṇānām
Locativeanveṣaṇāyām anveṣaṇayoḥ anveṣaṇāsu

Adverb -anveṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria