Declension table of anveṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanveṣaṇam anveṣaṇe anveṣaṇāni
Vocativeanveṣaṇa anveṣaṇe anveṣaṇāni
Accusativeanveṣaṇam anveṣaṇe anveṣaṇāni
Instrumentalanveṣaṇena anveṣaṇābhyām anveṣaṇaiḥ
Dativeanveṣaṇāya anveṣaṇābhyām anveṣaṇebhyaḥ
Ablativeanveṣaṇāt anveṣaṇābhyām anveṣaṇebhyaḥ
Genitiveanveṣaṇasya anveṣaṇayoḥ anveṣaṇānām
Locativeanveṣaṇe anveṣaṇayoḥ anveṣaṇeṣu

Compound anveṣaṇa -

Adverb -anveṣaṇam -anveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria