Declension table of anvayavyatireka

Deva

NeuterSingularDualPlural
Nominativeanvayavyatirekam anvayavyatireke anvayavyatirekāṇi
Vocativeanvayavyatireka anvayavyatireke anvayavyatirekāṇi
Accusativeanvayavyatirekam anvayavyatireke anvayavyatirekāṇi
Instrumentalanvayavyatirekeṇa anvayavyatirekābhyām anvayavyatirekaiḥ
Dativeanvayavyatirekāya anvayavyatirekābhyām anvayavyatirekebhyaḥ
Ablativeanvayavyatirekāt anvayavyatirekābhyām anvayavyatirekebhyaḥ
Genitiveanvayavyatirekasya anvayavyatirekayoḥ anvayavyatirekāṇām
Locativeanvayavyatireke anvayavyatirekayoḥ anvayavyatirekeṣu

Compound anvayavyatireka -

Adverb -anvayavyatirekam -anvayavyatirekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria