Declension table of anvayamukhī

Deva

FeminineSingularDualPlural
Nominativeanvayamukhī anvayamukhyau anvayamukhyaḥ
Vocativeanvayamukhi anvayamukhyau anvayamukhyaḥ
Accusativeanvayamukhīm anvayamukhyau anvayamukhīḥ
Instrumentalanvayamukhyā anvayamukhībhyām anvayamukhībhiḥ
Dativeanvayamukhyai anvayamukhībhyām anvayamukhībhyaḥ
Ablativeanvayamukhyāḥ anvayamukhībhyām anvayamukhībhyaḥ
Genitiveanvayamukhyāḥ anvayamukhyoḥ anvayamukhīnām
Locativeanvayamukhyām anvayamukhyoḥ anvayamukhīṣu

Compound anvayamukhi - anvayamukhī -

Adverb -anvayamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria