Declension table of anvayānupapatti

Deva

FeminineSingularDualPlural
Nominativeanvayānupapattiḥ anvayānupapattī anvayānupapattayaḥ
Vocativeanvayānupapatte anvayānupapattī anvayānupapattayaḥ
Accusativeanvayānupapattim anvayānupapattī anvayānupapattīḥ
Instrumentalanvayānupapattyā anvayānupapattibhyām anvayānupapattibhiḥ
Dativeanvayānupapattyai anvayānupapattaye anvayānupapattibhyām anvayānupapattibhyaḥ
Ablativeanvayānupapattyāḥ anvayānupapatteḥ anvayānupapattibhyām anvayānupapattibhyaḥ
Genitiveanvayānupapattyāḥ anvayānupapatteḥ anvayānupapattyoḥ anvayānupapattīnām
Locativeanvayānupapattyām anvayānupapattau anvayānupapattyoḥ anvayānupapattiṣu

Compound anvayānupapatti -

Adverb -anvayānupapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria