Declension table of anvaya

Deva

MasculineSingularDualPlural
Nominativeanvayaḥ anvayau anvayāḥ
Vocativeanvaya anvayau anvayāḥ
Accusativeanvayam anvayau anvayān
Instrumentalanvayena anvayābhyām anvayaiḥ anvayebhiḥ
Dativeanvayāya anvayābhyām anvayebhyaḥ
Ablativeanvayāt anvayābhyām anvayebhyaḥ
Genitiveanvayasya anvayayoḥ anvayānām
Locativeanvaye anvayayoḥ anvayeṣu

Compound anvaya -

Adverb -anvayam -anvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria