सुबन्तावली ?अन्ववयत्

Roma

पुमान्एकद्विबहु
प्रथमाअन्ववयन् अन्ववयन्तौ अन्ववयन्तः
सम्बोधनम्अन्ववयन् अन्ववयन्तौ अन्ववयन्तः
द्वितीयाअन्ववयन्तम् अन्ववयन्तौ अन्ववयतः
तृतीयाअन्ववयता अन्ववयद्भ्याम् अन्ववयद्भिः
चतुर्थीअन्ववयते अन्ववयद्भ्याम् अन्ववयद्भ्यः
पञ्चमीअन्ववयतः अन्ववयद्भ्याम् अन्ववयद्भ्यः
षष्ठीअन्ववयतः अन्ववयतोः अन्ववयताम्
सप्तमीअन्ववयति अन्ववयतोः अन्ववयत्सु

समास अन्ववयत्

अव्यय ॰अन्ववयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria