सुबन्तावली ?अन्वतयनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्वतयनीयम् अन्वतयनीये अन्वतयनीयानि
सम्बोधनम्अन्वतयनीय अन्वतयनीये अन्वतयनीयानि
द्वितीयाअन्वतयनीयम् अन्वतयनीये अन्वतयनीयानि
तृतीयाअन्वतयनीयेन अन्वतयनीयाभ्याम् अन्वतयनीयैः
चतुर्थीअन्वतयनीयाय अन्वतयनीयाभ्याम् अन्वतयनीयेभ्यः
पञ्चमीअन्वतयनीयात् अन्वतयनीयाभ्याम् अन्वतयनीयेभ्यः
षष्ठीअन्वतयनीयस्य अन्वतयनीययोः अन्वतयनीयानाम्
सप्तमीअन्वतयनीये अन्वतयनीययोः अन्वतयनीयेषु

समास अन्वतयनीय

अव्यय ॰अन्वतयनीयम् ॰अन्वतयनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria