Declension table of ?anvatayanīya

Deva

NeuterSingularDualPlural
Nominativeanvatayanīyam anvatayanīye anvatayanīyāni
Vocativeanvatayanīya anvatayanīye anvatayanīyāni
Accusativeanvatayanīyam anvatayanīye anvatayanīyāni
Instrumentalanvatayanīyena anvatayanīyābhyām anvatayanīyaiḥ
Dativeanvatayanīyāya anvatayanīyābhyām anvatayanīyebhyaḥ
Ablativeanvatayanīyāt anvatayanīyābhyām anvatayanīyebhyaḥ
Genitiveanvatayanīyasya anvatayanīyayoḥ anvatayanīyānām
Locativeanvatayanīye anvatayanīyayoḥ anvatayanīyeṣu

Compound anvatayanīya -

Adverb -anvatayanīyam -anvatayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria