सुबन्तावली अन्वर्थसञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वर्थसञ्ज्ञा अन्वर्थसञ्ज्ञे अन्वर्थसञ्ज्ञाः
सम्बोधनम्अन्वर्थसञ्ज्ञे अन्वर्थसञ्ज्ञे अन्वर्थसञ्ज्ञाः
द्वितीयाअन्वर्थसञ्ज्ञाम् अन्वर्थसञ्ज्ञे अन्वर्थसञ्ज्ञाः
तृतीयाअन्वर्थसञ्ज्ञया अन्वर्थसञ्ज्ञाभ्याम् अन्वर्थसञ्ज्ञाभिः
चतुर्थीअन्वर्थसञ्ज्ञायै अन्वर्थसञ्ज्ञाभ्याम् अन्वर्थसञ्ज्ञाभ्यः
पञ्चमीअन्वर्थसञ्ज्ञायाः अन्वर्थसञ्ज्ञाभ्याम् अन्वर्थसञ्ज्ञाभ्यः
षष्ठीअन्वर्थसञ्ज्ञायाः अन्वर्थसञ्ज्ञयोः अन्वर्थसञ्ज्ञानाम्
सप्तमीअन्वर्थसञ्ज्ञायाम् अन्वर्थसञ्ज्ञयोः अन्वर्थसञ्ज्ञासु

अव्यय ॰अन्वर्थसञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria