Declension table of ?anvarthanāmnī

Deva

FeminineSingularDualPlural
Nominativeanvarthanāmnī anvarthanāmnyau anvarthanāmnyaḥ
Vocativeanvarthanāmni anvarthanāmnyau anvarthanāmnyaḥ
Accusativeanvarthanāmnīm anvarthanāmnyau anvarthanāmnīḥ
Instrumentalanvarthanāmnyā anvarthanāmnībhyām anvarthanāmnībhiḥ
Dativeanvarthanāmnyai anvarthanāmnībhyām anvarthanāmnībhyaḥ
Ablativeanvarthanāmnyāḥ anvarthanāmnībhyām anvarthanāmnībhyaḥ
Genitiveanvarthanāmnyāḥ anvarthanāmnyoḥ anvarthanāmnīnām
Locativeanvarthanāmnyām anvarthanāmnyoḥ anvarthanāmnīṣu

Compound anvarthanāmni - anvarthanāmnī -

Adverb -anvarthanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria