सुबन्तावली ?अन्वर्थनाम्नी

Roma

स्त्रीएकद्विबहु
प्रथमाअन्वर्थनाम्नी अन्वर्थनाम्न्यौ अन्वर्थनाम्न्यः
सम्बोधनम्अन्वर्थनाम्नि अन्वर्थनाम्न्यौ अन्वर्थनाम्न्यः
द्वितीयाअन्वर्थनाम्नीम् अन्वर्थनाम्न्यौ अन्वर्थनाम्नीः
तृतीयाअन्वर्थनाम्न्या अन्वर्थनाम्नीभ्याम् अन्वर्थनाम्नीभिः
चतुर्थीअन्वर्थनाम्न्यै अन्वर्थनाम्नीभ्याम् अन्वर्थनाम्नीभ्यः
पञ्चमीअन्वर्थनाम्न्याः अन्वर्थनाम्नीभ्याम् अन्वर्थनाम्नीभ्यः
षष्ठीअन्वर्थनाम्न्याः अन्वर्थनाम्न्योः अन्वर्थनाम्नीनाम्
सप्तमीअन्वर्थनाम्न्याम् अन्वर्थनाम्न्योः अन्वर्थनाम्नीषु

समास अन्वर्थनाम्नि अन्वर्थनाम्नी

अव्यय ॰अन्वर्थनाम्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria