Declension table of anvarthanāman

Deva

NeuterSingularDualPlural
Nominativeanvarthanāma anvarthanāmnī anvarthanāmāni
Vocativeanvarthanāman anvarthanāma anvarthanāmnī anvarthanāmāni
Accusativeanvarthanāma anvarthanāmnī anvarthanāmāni
Instrumentalanvarthanāmnā anvarthanāmabhyām anvarthanāmabhiḥ
Dativeanvarthanāmne anvarthanāmabhyām anvarthanāmabhyaḥ
Ablativeanvarthanāmnaḥ anvarthanāmabhyām anvarthanāmabhyaḥ
Genitiveanvarthanāmnaḥ anvarthanāmnoḥ anvarthanāmnām
Locativeanvarthanāmni anvarthanāmani anvarthanāmnoḥ anvarthanāmasu

Compound anvarthanāma -

Adverb -anvarthanāma -anvarthanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria