सुबन्तावली ?अन्वर्धिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअन्वर्धिष्यन् अन्वर्धिष्यन्तौ अन्वर्धिष्यन्तः
सम्बोधनम्अन्वर्धिष्यन् अन्वर्धिष्यन्तौ अन्वर्धिष्यन्तः
द्वितीयाअन्वर्धिष्यन्तम् अन्वर्धिष्यन्तौ अन्वर्धिष्यतः
तृतीयाअन्वर्धिष्यता अन्वर्धिष्यद्भ्याम् अन्वर्धिष्यद्भिः
चतुर्थीअन्वर्धिष्यते अन्वर्धिष्यद्भ्याम् अन्वर्धिष्यद्भ्यः
पञ्चमीअन्वर्धिष्यतः अन्वर्धिष्यद्भ्याम् अन्वर्धिष्यद्भ्यः
षष्ठीअन्वर्धिष्यतः अन्वर्धिष्यतोः अन्वर्धिष्यताम्
सप्तमीअन्वर्धिष्यति अन्वर्धिष्यतोः अन्वर्धिष्यत्सु

समास अन्वर्धिष्यत्

अव्यय ॰अन्वर्धिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria