Declension table of anvādiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanvādiṣṭaḥ anvādiṣṭau anvādiṣṭāḥ
Vocativeanvādiṣṭa anvādiṣṭau anvādiṣṭāḥ
Accusativeanvādiṣṭam anvādiṣṭau anvādiṣṭān
Instrumentalanvādiṣṭena anvādiṣṭābhyām anvādiṣṭaiḥ anvādiṣṭebhiḥ
Dativeanvādiṣṭāya anvādiṣṭābhyām anvādiṣṭebhyaḥ
Ablativeanvādiṣṭāt anvādiṣṭābhyām anvādiṣṭebhyaḥ
Genitiveanvādiṣṭasya anvādiṣṭayoḥ anvādiṣṭānām
Locativeanvādiṣṭe anvādiṣṭayoḥ anvādiṣṭeṣu

Compound anvādiṣṭa -

Adverb -anvādiṣṭam -anvādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria