Declension table of anvādeśaka

Deva

NeuterSingularDualPlural
Nominativeanvādeśakam anvādeśake anvādeśakāni
Vocativeanvādeśaka anvādeśake anvādeśakāni
Accusativeanvādeśakam anvādeśake anvādeśakāni
Instrumentalanvādeśakena anvādeśakābhyām anvādeśakaiḥ
Dativeanvādeśakāya anvādeśakābhyām anvādeśakebhyaḥ
Ablativeanvādeśakāt anvādeśakābhyām anvādeśakebhyaḥ
Genitiveanvādeśakasya anvādeśakayoḥ anvādeśakānām
Locativeanvādeśake anvādeśakayoḥ anvādeśakeṣu

Compound anvādeśaka -

Adverb -anvādeśakam -anvādeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria