Declension table of anvādeśaka

Deva

MasculineSingularDualPlural
Nominativeanvādeśakaḥ anvādeśakau anvādeśakāḥ
Vocativeanvādeśaka anvādeśakau anvādeśakāḥ
Accusativeanvādeśakam anvādeśakau anvādeśakān
Instrumentalanvādeśakena anvādeśakābhyām anvādeśakaiḥ
Dativeanvādeśakāya anvādeśakābhyām anvādeśakebhyaḥ
Ablativeanvādeśakāt anvādeśakābhyām anvādeśakebhyaḥ
Genitiveanvādeśakasya anvādeśakayoḥ anvādeśakānām
Locativeanvādeśake anvādeśakayoḥ anvādeśakeṣu

Compound anvādeśaka -

Adverb -anvādeśakam -anvādeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria