Declension table of anuśruta

Deva

NeuterSingularDualPlural
Nominativeanuśrutam anuśrute anuśrutāni
Vocativeanuśruta anuśrute anuśrutāni
Accusativeanuśrutam anuśrute anuśrutāni
Instrumentalanuśrutena anuśrutābhyām anuśrutaiḥ
Dativeanuśrutāya anuśrutābhyām anuśrutebhyaḥ
Ablativeanuśrutāt anuśrutābhyām anuśrutebhyaḥ
Genitiveanuśrutasya anuśrutayoḥ anuśrutānām
Locativeanuśrute anuśrutayoḥ anuśruteṣu

Compound anuśruta -

Adverb -anuśrutam -anuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria