Declension table of anuśruta

Deva

MasculineSingularDualPlural
Nominativeanuśrutaḥ anuśrutau anuśrutāḥ
Vocativeanuśruta anuśrutau anuśrutāḥ
Accusativeanuśrutam anuśrutau anuśrutān
Instrumentalanuśrutena anuśrutābhyām anuśrutaiḥ anuśrutebhiḥ
Dativeanuśrutāya anuśrutābhyām anuśrutebhyaḥ
Ablativeanuśrutāt anuśrutābhyām anuśrutebhyaḥ
Genitiveanuśrutasya anuśrutayoḥ anuśrutānām
Locativeanuśrute anuśrutayoḥ anuśruteṣu

Compound anuśruta -

Adverb -anuśrutam -anuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria