Declension table of anuśocita

Deva

NeuterSingularDualPlural
Nominativeanuśocitam anuśocite anuśocitāni
Vocativeanuśocita anuśocite anuśocitāni
Accusativeanuśocitam anuśocite anuśocitāni
Instrumentalanuśocitena anuśocitābhyām anuśocitaiḥ
Dativeanuśocitāya anuśocitābhyām anuśocitebhyaḥ
Ablativeanuśocitāt anuśocitābhyām anuśocitebhyaḥ
Genitiveanuśocitasya anuśocitayoḥ anuśocitānām
Locativeanuśocite anuśocitayoḥ anuśociteṣu

Compound anuśocita -

Adverb -anuśocitam -anuśocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria