Declension table of anuśaya

Deva

MasculineSingularDualPlural
Nominativeanuśayaḥ anuśayau anuśayāḥ
Vocativeanuśaya anuśayau anuśayāḥ
Accusativeanuśayam anuśayau anuśayān
Instrumentalanuśayena anuśayābhyām anuśayaiḥ
Dativeanuśayāya anuśayābhyām anuśayebhyaḥ
Ablativeanuśayāt anuśayābhyām anuśayebhyaḥ
Genitiveanuśayasya anuśayayoḥ anuśayānām
Locativeanuśaye anuśayayoḥ anuśayeṣu

Compound anuśaya -

Adverb -anuśayam -anuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria