Declension table of anuśatika

Deva

NeuterSingularDualPlural
Nominativeanuśatikam anuśatike anuśatikāni
Vocativeanuśatika anuśatike anuśatikāni
Accusativeanuśatikam anuśatike anuśatikāni
Instrumentalanuśatikena anuśatikābhyām anuśatikaiḥ
Dativeanuśatikāya anuśatikābhyām anuśatikebhyaḥ
Ablativeanuśatikāt anuśatikābhyām anuśatikebhyaḥ
Genitiveanuśatikasya anuśatikayoḥ anuśatikānām
Locativeanuśatike anuśatikayoḥ anuśatikeṣu

Compound anuśatika -

Adverb -anuśatikam -anuśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria