Declension table of anuśatika

Deva

MasculineSingularDualPlural
Nominativeanuśatikaḥ anuśatikau anuśatikāḥ
Vocativeanuśatika anuśatikau anuśatikāḥ
Accusativeanuśatikam anuśatikau anuśatikān
Instrumentalanuśatikena anuśatikābhyām anuśatikaiḥ anuśatikebhiḥ
Dativeanuśatikāya anuśatikābhyām anuśatikebhyaḥ
Ablativeanuśatikāt anuśatikābhyām anuśatikebhyaḥ
Genitiveanuśatikasya anuśatikayoḥ anuśatikānām
Locativeanuśatike anuśatikayoḥ anuśatikeṣu

Compound anuśatika -

Adverb -anuśatikam -anuśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria