Declension table of anuśāsita

Deva

NeuterSingularDualPlural
Nominativeanuśāsitam anuśāsite anuśāsitāni
Vocativeanuśāsita anuśāsite anuśāsitāni
Accusativeanuśāsitam anuśāsite anuśāsitāni
Instrumentalanuśāsitena anuśāsitābhyām anuśāsitaiḥ
Dativeanuśāsitāya anuśāsitābhyām anuśāsitebhyaḥ
Ablativeanuśāsitāt anuśāsitābhyām anuśāsitebhyaḥ
Genitiveanuśāsitasya anuśāsitayoḥ anuśāsitānām
Locativeanuśāsite anuśāsitayoḥ anuśāsiteṣu

Compound anuśāsita -

Adverb -anuśāsitam -anuśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria