Declension table of anuśāsita

Deva

MasculineSingularDualPlural
Nominativeanuśāsitaḥ anuśāsitau anuśāsitāḥ
Vocativeanuśāsita anuśāsitau anuśāsitāḥ
Accusativeanuśāsitam anuśāsitau anuśāsitān
Instrumentalanuśāsitena anuśāsitābhyām anuśāsitaiḥ anuśāsitebhiḥ
Dativeanuśāsitāya anuśāsitābhyām anuśāsitebhyaḥ
Ablativeanuśāsitāt anuśāsitābhyām anuśāsitebhyaḥ
Genitiveanuśāsitasya anuśāsitayoḥ anuśāsitānām
Locativeanuśāsite anuśāsitayoḥ anuśāsiteṣu

Compound anuśāsita -

Adverb -anuśāsitam -anuśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria