Declension table of anuśāsitṛ

Deva

MasculineSingularDualPlural
Nominativeanuśāsitā anuśāsitārau anuśāsitāraḥ
Vocativeanuśāsitaḥ anuśāsitārau anuśāsitāraḥ
Accusativeanuśāsitāram anuśāsitārau anuśāsitṝn
Instrumentalanuśāsitrā anuśāsitṛbhyām anuśāsitṛbhiḥ
Dativeanuśāsitre anuśāsitṛbhyām anuśāsitṛbhyaḥ
Ablativeanuśāsituḥ anuśāsitṛbhyām anuśāsitṛbhyaḥ
Genitiveanuśāsituḥ anuśāsitroḥ anuśāsitṝṇām
Locativeanuśāsitari anuśāsitroḥ anuśāsitṛṣu

Compound anuśāsitṛ -

Adverb -anuśāsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria