Declension table of anuśāsanaparvan

Deva

NeuterSingularDualPlural
Nominativeanuśāsanaparva anuśāsanaparvṇī anuśāsanaparvaṇī anuśāsanaparvāṇi
Vocativeanuśāsanaparvan anuśāsanaparva anuśāsanaparvṇī anuśāsanaparvaṇī anuśāsanaparvāṇi
Accusativeanuśāsanaparva anuśāsanaparvṇī anuśāsanaparvaṇī anuśāsanaparvāṇi
Instrumentalanuśāsanaparvaṇā anuśāsanaparvabhyām anuśāsanaparvabhiḥ
Dativeanuśāsanaparvaṇe anuśāsanaparvabhyām anuśāsanaparvabhyaḥ
Ablativeanuśāsanaparvaṇaḥ anuśāsanaparvabhyām anuśāsanaparvabhyaḥ
Genitiveanuśāsanaparvaṇaḥ anuśāsanaparvaṇoḥ anuśāsanaparvaṇām
Locativeanuśāsanaparvaṇi anuśāsanaparvaṇoḥ anuśāsanaparvasu

Compound anuśāsanaparva -

Adverb -anuśāsanaparva -anuśāsanaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria