Declension table of anuvyavasāya

Deva

MasculineSingularDualPlural
Nominativeanuvyavasāyaḥ anuvyavasāyau anuvyavasāyāḥ
Vocativeanuvyavasāya anuvyavasāyau anuvyavasāyāḥ
Accusativeanuvyavasāyam anuvyavasāyau anuvyavasāyān
Instrumentalanuvyavasāyena anuvyavasāyābhyām anuvyavasāyaiḥ
Dativeanuvyavasāyāya anuvyavasāyābhyām anuvyavasāyebhyaḥ
Ablativeanuvyavasāyāt anuvyavasāyābhyām anuvyavasāyebhyaḥ
Genitiveanuvyavasāyasya anuvyavasāyayoḥ anuvyavasāyānām
Locativeanuvyavasāye anuvyavasāyayoḥ anuvyavasāyeṣu

Compound anuvyavasāya -

Adverb -anuvyavasāyam -anuvyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria