Declension table of anuvyākhyāna

Deva

NeuterSingularDualPlural
Nominativeanuvyākhyānam anuvyākhyāne anuvyākhyānāni
Vocativeanuvyākhyāna anuvyākhyāne anuvyākhyānāni
Accusativeanuvyākhyānam anuvyākhyāne anuvyākhyānāni
Instrumentalanuvyākhyānena anuvyākhyānābhyām anuvyākhyānaiḥ
Dativeanuvyākhyānāya anuvyākhyānābhyām anuvyākhyānebhyaḥ
Ablativeanuvyākhyānāt anuvyākhyānābhyām anuvyākhyānebhyaḥ
Genitiveanuvyākhyānasya anuvyākhyānayoḥ anuvyākhyānānām
Locativeanuvyākhyāne anuvyākhyānayoḥ anuvyākhyāneṣu

Compound anuvyākhyāna -

Adverb -anuvyākhyānam -anuvyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria