Declension table of anuvidheya

Deva

NeuterSingularDualPlural
Nominativeanuvidheyam anuvidheye anuvidheyāni
Vocativeanuvidheya anuvidheye anuvidheyāni
Accusativeanuvidheyam anuvidheye anuvidheyāni
Instrumentalanuvidheyena anuvidheyābhyām anuvidheyaiḥ
Dativeanuvidheyāya anuvidheyābhyām anuvidheyebhyaḥ
Ablativeanuvidheyāt anuvidheyābhyām anuvidheyebhyaḥ
Genitiveanuvidheyasya anuvidheyayoḥ anuvidheyānām
Locativeanuvidheye anuvidheyayoḥ anuvidheyeṣu

Compound anuvidheya -

Adverb -anuvidheyam -anuvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria