Declension table of anuvidheya

Deva

MasculineSingularDualPlural
Nominativeanuvidheyaḥ anuvidheyau anuvidheyāḥ
Vocativeanuvidheya anuvidheyau anuvidheyāḥ
Accusativeanuvidheyam anuvidheyau anuvidheyān
Instrumentalanuvidheyena anuvidheyābhyām anuvidheyaiḥ anuvidheyebhiḥ
Dativeanuvidheyāya anuvidheyābhyām anuvidheyebhyaḥ
Ablativeanuvidheyāt anuvidheyābhyām anuvidheyebhyaḥ
Genitiveanuvidheyasya anuvidheyayoḥ anuvidheyānām
Locativeanuvidheye anuvidheyayoḥ anuvidheyeṣu

Compound anuvidheya -

Adverb -anuvidheyam -anuvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria