Declension table of anuviddha

Deva

NeuterSingularDualPlural
Nominativeanuviddham anuviddhe anuviddhāni
Vocativeanuviddha anuviddhe anuviddhāni
Accusativeanuviddham anuviddhe anuviddhāni
Instrumentalanuviddhena anuviddhābhyām anuviddhaiḥ
Dativeanuviddhāya anuviddhābhyām anuviddhebhyaḥ
Ablativeanuviddhāt anuviddhābhyām anuviddhebhyaḥ
Genitiveanuviddhasya anuviddhayoḥ anuviddhānām
Locativeanuviddhe anuviddhayoḥ anuviddheṣu

Compound anuviddha -

Adverb -anuviddham -anuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria