Declension table of anuviddha

Deva

MasculineSingularDualPlural
Nominativeanuviddhaḥ anuviddhau anuviddhāḥ
Vocativeanuviddha anuviddhau anuviddhāḥ
Accusativeanuviddham anuviddhau anuviddhān
Instrumentalanuviddhena anuviddhābhyām anuviddhaiḥ anuviddhebhiḥ
Dativeanuviddhāya anuviddhābhyām anuviddhebhyaḥ
Ablativeanuviddhāt anuviddhābhyām anuviddhebhyaḥ
Genitiveanuviddhasya anuviddhayoḥ anuviddhānām
Locativeanuviddhe anuviddhayoḥ anuviddheṣu

Compound anuviddha -

Adverb -anuviddham -anuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria