सुबन्तावली ?अनुवेदिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअनुवेदिष्यमाणा अनुवेदिष्यमाणे अनुवेदिष्यमाणाः
सम्बोधनम्अनुवेदिष्यमाणे अनुवेदिष्यमाणे अनुवेदिष्यमाणाः
द्वितीयाअनुवेदिष्यमाणाम् अनुवेदिष्यमाणे अनुवेदिष्यमाणाः
तृतीयाअनुवेदिष्यमाणया अनुवेदिष्यमाणाभ्याम् अनुवेदिष्यमाणाभिः
चतुर्थीअनुवेदिष्यमाणायै अनुवेदिष्यमाणाभ्याम् अनुवेदिष्यमाणाभ्यः
पञ्चमीअनुवेदिष्यमाणायाः अनुवेदिष्यमाणाभ्याम् अनुवेदिष्यमाणाभ्यः
षष्ठीअनुवेदिष्यमाणायाः अनुवेदिष्यमाणयोः अनुवेदिष्यमाणानाम्
सप्तमीअनुवेदिष्यमाणायाम् अनुवेदिष्यमाणयोः अनुवेदिष्यमाणासु

अव्यय ॰अनुवेदिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria