सुबन्तावली ?अनुवेष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुवेष्यमाणः अनुवेष्यमाणौ अनुवेष्यमाणाः
सम्बोधनम्अनुवेष्यमाण अनुवेष्यमाणौ अनुवेष्यमाणाः
द्वितीयाअनुवेष्यमाणम् अनुवेष्यमाणौ अनुवेष्यमाणान्
तृतीयाअनुवेष्यमाणेन अनुवेष्यमाणाभ्याम् अनुवेष्यमाणैः अनुवेष्यमाणेभिः
चतुर्थीअनुवेष्यमाणाय अनुवेष्यमाणाभ्याम् अनुवेष्यमाणेभ्यः
पञ्चमीअनुवेष्यमाणात् अनुवेष्यमाणाभ्याम् अनुवेष्यमाणेभ्यः
षष्ठीअनुवेष्यमाणस्य अनुवेष्यमाणयोः अनुवेष्यमाणानाम्
सप्तमीअनुवेष्यमाणे अनुवेष्यमाणयोः अनुवेष्यमाणेषु

समास अनुवेष्यमाण

अव्यय ॰अनुवेष्यमाणम् ॰अनुवेष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria