Declension table of anuvartana

Deva

NeuterSingularDualPlural
Nominativeanuvartanam anuvartane anuvartanāni
Vocativeanuvartana anuvartane anuvartanāni
Accusativeanuvartanam anuvartane anuvartanāni
Instrumentalanuvartanena anuvartanābhyām anuvartanaiḥ
Dativeanuvartanāya anuvartanābhyām anuvartanebhyaḥ
Ablativeanuvartanāt anuvartanābhyām anuvartanebhyaḥ
Genitiveanuvartanasya anuvartanayoḥ anuvartanānām
Locativeanuvartane anuvartanayoḥ anuvartaneṣu

Compound anuvartana -

Adverb -anuvartanam -anuvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria