Declension table of anuvarṇana

Deva

NeuterSingularDualPlural
Nominativeanuvarṇanam anuvarṇane anuvarṇanāni
Vocativeanuvarṇana anuvarṇane anuvarṇanāni
Accusativeanuvarṇanam anuvarṇane anuvarṇanāni
Instrumentalanuvarṇanena anuvarṇanābhyām anuvarṇanaiḥ
Dativeanuvarṇanāya anuvarṇanābhyām anuvarṇanebhyaḥ
Ablativeanuvarṇanāt anuvarṇanābhyām anuvarṇanebhyaḥ
Genitiveanuvarṇanasya anuvarṇanayoḥ anuvarṇanānām
Locativeanuvarṇane anuvarṇanayoḥ anuvarṇaneṣu

Compound anuvarṇana -

Adverb -anuvarṇanam -anuvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria