Declension table of anuvāsa

Deva

MasculineSingularDualPlural
Nominativeanuvāsaḥ anuvāsau anuvāsāḥ
Vocativeanuvāsa anuvāsau anuvāsāḥ
Accusativeanuvāsam anuvāsau anuvāsān
Instrumentalanuvāsena anuvāsābhyām anuvāsaiḥ anuvāsebhiḥ
Dativeanuvāsāya anuvāsābhyām anuvāsebhyaḥ
Ablativeanuvāsāt anuvāsābhyām anuvāsebhyaḥ
Genitiveanuvāsasya anuvāsayoḥ anuvāsānām
Locativeanuvāse anuvāsayoḥ anuvāseṣu

Compound anuvāsa -

Adverb -anuvāsam -anuvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria