Declension table of anuvāka

Deva

MasculineSingularDualPlural
Nominativeanuvākaḥ anuvākau anuvākāḥ
Vocativeanuvāka anuvākau anuvākāḥ
Accusativeanuvākam anuvākau anuvākān
Instrumentalanuvākena anuvākābhyām anuvākaiḥ anuvākebhiḥ
Dativeanuvākāya anuvākābhyām anuvākebhyaḥ
Ablativeanuvākāt anuvākābhyām anuvākebhyaḥ
Genitiveanuvākasya anuvākayoḥ anuvākānām
Locativeanuvāke anuvākayoḥ anuvākeṣu

Compound anuvāka -

Adverb -anuvākam -anuvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria